琉璃光 - 傳統醫學論壇

标题: 梵文本藥師經的十二藥叉大將梵文轉寫名稱 [打印本页]

作者: pagsamwangpo    时间: 2011-3-29 14:53
标题: 梵文本藥師經的十二藥叉大將梵文轉寫名稱
本帖最后由 pagsamwangpo 于 2011-3-30 22:24 编辑

雖然以前已經有人在網路上提出來了,但討論的並不夠多,就是在藥師佛大光明論壇的藥師佛網站有收錄:1931年在喀什米爾發現的第5、6世紀抄寫梵文本《藥師琉璃光如來本願功德經/Bhaisajyaguruvaiduryaprabharajasutram》的梵文轉寫,其中有關十二藥叉大將梵文轉寫名稱如下:

「kiṁbhīro(宮毗羅) nāma(名) mahāyakṣasenāpatiḥ(大藥叉將), vajraśca nāma mahāyakṣasenāpatiḥ, mekhilo nāma mahāyakṣasenāpatiḥ, antilo nāma mahāyakṣasenāpatiḥ, anilo nāma mahāyakṣasenāpatiḥ, saṇṭhilo nāma mahāyakṣasenāpatiḥ, indalo nāma mahāyakṣasenāpatiḥ, pāyilo nāma mahāyakṣasenāpatiḥ, mahālo nāma mahāyakṣasenāpatiḥ, cidālo nāma mahāyakṣasenāpatiḥ, caundhulo nāma mahāyakṣasenāpatiḥ, vikalo nāma mahāyakṣasenāpatiḥ」

與漢文對照整理如下:

宮毘羅(Kiṁbhīro)大將,伐折羅(Vajraśca)大將,

迷企羅(Mekhilo)大將,安底羅(Antilo)大將,

頞儞羅(Anilo)大將,珊底羅(Saṇṭhilo)大將,

因達羅(Indalo)大將,波夷羅(Pāyilo)大將,

摩虎羅(Mahālo)大將,真達羅(Cidālo)大將,
    招杜羅(Caundhulo)大將,毘羯羅(Vikalo)大將。


對於kimbhiro與kimbhira/Indalo與Indala的差別在哪裡,還有其他所有的部份,請大家不吝指導,可以讓我們進一步暸解。






欢迎光临 琉璃光 - 傳統醫學論壇 (http://www.ysbhai.com/) Powered by Discuz! X3.2